Friday, October 29, 2010

तस्योपव्याख्यानं भूतंभवत्भविष्यत् इति

पूर्वं ओमित्येतदक्षरम् इदं सर्वम् इत्योक्तम्। इदं सर्वम् इत्यनेन यत् वर्तमानकालात् अस्माकं इन्द्रियगोचरे पतितम् केवलं तत् न निबोधितम्। अपि तु अन्यत्त्रिकाले प्रवृत्तः समग्रलोक एव अभिप्रेतः। केवलं वर्तमानकलस्य अनुभवेन जगतः सम्पूर्णनिजवस्तुत्वं ज्ञातुम् अश्क्यम् ननु। अतः तस्योपव्याख्यानं भूतंभवत्भविष्यत् इति वर्णितम्। पुनश्च ओमिति त्रिमात्रिकस्य तत्पर्यं त्रिलोकं त्रिकालं अपि च त्रिप्रज्ञधाम अस्ति।

त्रयः लोका भूर्भुवस्व इति।
त्रयः काला भूतंभवत्भविष्यत् इति।
त्रीणि प्रज्ञधामानि विश्वस्तैज्सःप्राज्ञश्चेति अस्मिन् उपनिशदि निबोधितम्।

इदं सर्वं ओंकासम् एव

No comments:

Post a Comment