Sunday, October 24, 2010

ओमित्येतदक्षरम् इदं सर्वम्

जगति वर्तमनानां कृत्स्नानां वस्तूनां साक्षात्कारः केवलं मनसि स्फुरति। न तु वास्तवे। अन्येन्द्रियैः गृहितवस्त्वाकारस्य मनसा वर्णिता कल्पना वाङ्मूलतः एव अभिधानं प्राप्नोति। पुनश्च वस्त्वाकारस्य अभिज्ञनमपि वाङ्मूलतः एव साध्यते। अतः वागेव लोकस्य आधारी। ओमित्यस्मिन् अग्राक्षरे सर्वेषाम् अक्षराणां प्रयत्नाधाराः समाहृताः सन्ति। अतः तदक्षरं समग्रवाचः मूलम् इत्युच्यते। इत्थं ओमित्येतदक्षरम् इदं सर्वम् इत्योक्तम्। अतोहि अयं लोकः केवलं मनस्स्पन्दनं इत्यपि सततं स्मरणीयम्।

No comments:

Post a Comment