Saturday, October 23, 2010

पिपीलिकभक्षकस्य तृष्णा

कदाचित् कस्मिंश्चित् घनारण्ये आसीत् एकः बृहान् पीलिकानिलयः। तस्मिन् निलये वसन्त्यः बह्व्यः पिपीलिकाः तथापि सन्तुष्टाः आसन् यद्यपि पार्श्वे विद्यमानः पिपीलिकाभक्षकः (anteater) प्रतिदिनं द्वित्राः पिपीलिकाः भक्षयति। यतः निलयस्य पिपीलिकाराज्ञी प्रतिदिनं त्रिचतुराः पिपीलिकाः जनयन्ती आसीत् पिपीलिकानां सन्तुलिता सङ्ख्या तया अपाल्यत।


कतिपयदिवसापगमे वक्रबुद्धिमतः पिपीलिकाभक्षकस्य मनसि जनयन्त्याः तृष्णायाः करणतः सः आवश्यकददिकाः पिपीलिकाः भक्षयति स्म। दुस्हां अवस्थां निवरणाय राज्ञी पिपीलिकाभक्षकेन मिलित्व तृष्णां जहीहि इति अब्रवीत्। अहङ्कारेन भादितः पिपीलिकाभक्षकः तस्यै असूयन् तां एव अखादयत्। राज्ञ्या विना पिपीलिकानां सङ्ख्या ह्रासता गता। गच्छता कालेन एकापि पिपीलिका न अवशिष्टा। कथं स्वर्थिभिः जनैः परिसरसन्तुलितस्य उत्सादनेन स्वस्य हानिः एव जायते इति अन्नहीनेन म्रियमानेन पिपीलिकभक्षकेन तदा अवगतम्।

No comments:

Post a Comment