Monday, December 6, 2010

दैवानुग्रहहेतुकम्

अस्मिन् लोके वर्तमानेषु जन्तुषु मनुष्य एव प्रसङ्गेनानन्वितप्रतिक्रियां प्रकटितुं समर्थोऽस्ति। मनुष्यादृते जन्तुमत्यां प्रवृत्तास्समग्रभुताः प्रोत्साहवशादेव कर्मादत्ता भवन्ति। स्वस्य स्वातन्त्रक्रियाशक्तेः कारणात् मनुष्यस्तृष्णानुसरेण मृगवद् उत श्रद्धानुसरेण देवोऽपि भवितुमर्हति। अस्मिन् विकल्पे श्रद्धानुसरे प्रतिपदितुं सत्सङ्ग एव प्रेरकः। पुनश्च लौकिकाकर्षणान्यतीत्य त्यागबुद्धिप्रप्तिस्तु मनुष्यस्य सर्वोच्छगतिः। अतोऽहि विवेकचूडामण्यां प्रकीर्तितं यत् -

दुर्लभं त्रयमेवैतद्दैवानुग्रहहेतुकं ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥

1 comment:

  1. I actually now think that महापुरुषसंश्रयः is not सत्सङ्ग as I had previously assumed but rather the achievement of chela-ship under the aegis of an adept or mahatma[1]. In other words, admittance into the secret schools of learning. With this correction, the order मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः now makes sense.

    [1] http://blavatsky.net/blavatsky/arts/MahatmasAndChelas.htm

    ReplyDelete