Sunday, November 28, 2010

योगः

योगश्चित्तवृत्तिनिरोधः इति पतञ्जलिना उक्तम्। अत्रान्तरे इदं सर्वं केवलं मनस्पन्दनं यत् सर्वं अव्याकृतेः स्फुरितम् इत्यपि माण्डुक्योपनिषदा ज्ञानम्। अतः एकाग्रतायाः व्याकृतिः अव्याकृतिना युनक्ति। यथा सर्पः रज्जौ अप्येति। तदनु चित्तवृत्तिनिरोदेन भिन्नत्वे अनुरागितं मिथ्यास्वरूपं अस्माकं परमात्मना युङ्क्ते। इदं योजनं योगः वास्तवे मोक्षार्थम् न तु आधुनिकवपुर्व्यायामः स्वास्थ्यार्थम्। अतोहि निवृत्तेन्द्रियः निजयोगं करोति न तु निगृहितकायः।

No comments:

Post a Comment