Sunday, March 21, 2010

पूर्वजानां पूर्णत्वम् (अनुवर्तनम्)

पूर्वस्मिन् लेखे मनुष्यस्य उत्पादनविशये कञ्चित् लिखितं मया। अस्मिन् लेखे तस्य विशयस्य इतोऽपि कञ्चित् अनुवर्तनं। मनुष्यः कुतः आयातः इति प्रश्णस्य आङ्ग्लवैग्ज्ञानात् सञ्जातस्य वानारात् इत्युत्तरस्य विरुद्धं लिखितं मया। इदं लेखं पठित्वा जनानां मनसि संशयः उत्पद्येत यत् Darwin महोदयस्य मताय प्रमाणाः वास्तवे बहवः सन्ति इति।

वास्तविकप्रमाणाः भवेयुः। मनुष्यस्य उत्पादनविशये प्रस्थावनात् पूर्वं मनुष्यः कः इति विश्लेषणीयः। Darwin महोदयस्य मतस्य अतिसूक्ष्मः आधारः यत् मनुष्यः केवलं इदं शरीरं इति। अतः Darwin महोदयस्य मतस्य सूक्त्तिः यत् मनुष्यस्य वपुः एव वानरात् उत्पद्येत इति। मनुष्यः कः इत्येव अज्ञातः मतः कथं वा मनुष्यस्य विशये किमपि निर्णयितुम् अर्हति। क्व आङ्ग्लवैग्ज्ञानस्य ऊहात्मक प्रलपनं क्व भारतस्य पूर्वजानां पूर्णत्वम्

No comments:

Post a Comment