Sunday, December 12, 2010

अर्जुनस्य दिव्यचक्षुषी

भगवद्गीतायां प्रथमोध्याये अर्जुनः विशादेऽपि तस्य दिव्यचक्षुषुर्भ्यां कलियुगसारांशं सुसाधुरूपेण अस्फोटयत्। अस्मिन् काले न कोऽपि एकवर्णस्य धर्मे पारङ्गतोऽस्ति। यतः सामाजिकप्रशंसा तु केवलं सर्ववर्णधर्माणाम् ईशदादत्ताय एव निश्चितास्ति। नित्यव्यायामेन दृढकायः। धूर्तव्यवहारेण अर्जितधनः। मिथ्याशौर्येण वनिताकर्षकः। तत्सर्वं वहनपि कृताध्ययनः यः सामाजीयनेत्रे सः एव सर्वोपेतशिखामणिः। कन्यादानय सर्वोचितमहापुरुषः। ततः परं मनुष्यस्य वर्णः केवलं तस्य जात्यनुगुणं निर्णेता समाज एव वर्णसङ्करकारका अभवन्। अधुना समाजस्य ईदृशसहजभ्रष्टकल्पना वर्णसङ्करेण विना न साध्यते एव ननु।

4 comments:

  1. टङ्कणदोषा वा व्याकरणाबोधो वेति मम संशयः ।

    ReplyDelete
  2. व्याकरणाबोधोऽहम् । यत्र निरक्षरत्वं साक्षत् दृश्यते तत्र एवं न स्यदिति तव संशयकल्पनायै धन्योस्मि महाशय ।

    ReplyDelete
  3. अबुद्धव्याकरणादेरपि विनीतता प्रशंस्या । शुद्ध्यै यतितव्यञ्च ।

    ReplyDelete
  4. Dear Friend,

    First of all let me say sorry for an inappropriate comment .

    I have started an aggregator http://sanskrit.teluguthesis.org/
    to aggregate together (in one
    place) Sanskrit posts posted through out the internet.


    Presently, there is no such aggregator where we can find all

    Sanskrit posts at a glance. It is very difficult to find the posts in

    blogs though the search engines.


    The aggregator helps visitors to take them a right

    blog/website.The blog/website may get more visitors.

    We have added some Sanskrit blogs/websites presently by

    searching "Sanskrit blogs" in Google.com.


    We request you to get registered to add / Continue your

    blog/website.


    We also request you to show our link in your blog/website

    so that others can know about other Sanskrit posts published

    through the internet.
    Please visit our Blog http://samskruta.blogspot.com/

    for further details.

    Please share this information to your friends and relatives for wide publicity.

    ReplyDelete