भगवद्गीतायां प्रथमोध्याये अर्जुनः विशादेऽपि तस्य दिव्यचक्षुषुर्भ्यां कलियुगसारांशं सुसाधुरूपेण अस्फोटयत्। अस्मिन् काले न कोऽपि एकवर्णस्य धर्मे पारङ्गतोऽस्ति। यतः सामाजिकप्रशंसा तु केवलं सर्ववर्णधर्माणाम् ईशदादत्ताय एव निश्चितास्ति। नित्यव्यायामेन दृढकायः। धूर्तव्यवहारेण अर्जितधनः। मिथ्याशौर्येण वनिताकर्षकः। तत्सर्वं वहनपि कृताध्ययनः यः सामाजीयनेत्रे सः एव सर्वोपेतशिखामणिः। कन्यादानय सर्वोचितमहापुरुषः। ततः परं मनुष्यस्य वर्णः केवलं तस्य जात्यनुगुणं निर्णेता समाज एव वर्णसङ्करकारका अभवन्। अधुना समाजस्य ईदृशसहजभ्रष्टकल्पना वर्णसङ्करेण विना न साध्यते एव ननु।
Sunday, December 12, 2010
Monday, December 6, 2010
दैवानुग्रहहेतुकम्
अस्मिन् लोके वर्तमानेषु जन्तुषु मनुष्य एव प्रसङ्गेनानन्वितप्रतिक्रियां प्रकटितुं समर्थोऽस्ति। मनुष्यादृते जन्तुमत्यां प्रवृत्तास्समग्रभुताः प्रोत्साहवशादेव कर्मादत्ता भवन्ति। स्वस्य स्वातन्त्रक्रियाशक्तेः कारणात् मनुष्यस्तृष्णानुसरेण मृगवद् उत श्रद्धानुसरेण देवोऽपि भवितुमर्हति। अस्मिन् विकल्पे श्रद्धानुसरे प्रतिपदितुं सत्सङ्ग एव प्रेरकः। पुनश्च लौकिकाकर्षणान्यतीत्य त्यागबुद्धिप्रप्तिस्तु मनुष्यस्य सर्वोच्छगतिः। अतोऽहि विवेकचूडामण्यां प्रकीर्तितं यत् -
दुर्लभं त्रयमेवैतद्दैवानुग्रहहेतुकं ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥
Labels:
अभिप्रायः
Subscribe to:
Posts (Atom)